The Sanskrit Reader Companion

Show Summary of Solutions

Input: pṛthivyāṃ trīṇi ratnānyāpo'nnaṃ subhāṣitam mūḍhaiḥ pāṣāṇakhaṇḍeṣu ratnasaṅkhyā vidhīyate

Sentence: पृथिव्याम् त्रीणि रत्नान्यापोऽन्नम् सुभाषितम् मूढैः पाषाणखण्डेषु रत्नसङ्ख्या विधीयते
पृथिव्याम् त्रीणि रत्नानि आपः अन्नम् सुभाषितम् मूढैः पाषाण खण्डेषु रत्न सङ्ख्याः विधीयते



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria